मधुराष्टकम् - Madhurashtakam - SanatanVandan

मधुराष्टकम् - Madhurashtakam - SanatanVandan

मधुराष्टकम् - Madhurashtakam - SanatanVandan

मधुराष्टकं में श्रीकृष्ण के बालरूप का वर्णन अत्यंत मधुरता से किया गया है। उनके हर अंग, गतिविधि और क्रिया-कलाप में गहन मधुरता होती है, जिससे उनके संपर्क में आने वाली अन्य सभी सजीव और निर्जीव वस्तुएं भी मधुर बन जाती हैं। इस अद्भुत रचना के लिए प्रभु के प्रिय भक्त महाप्रभु श्रीवल्लभाचार्य जी को कोटि-कोटि नमन।



अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥२॥

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥३॥

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।
रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥४॥

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं ।
वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥५॥

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ॥६॥

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ॥७॥

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ॥८॥
- श्रीवल्लभाचार्य कृत




pCloud Premium